भ्रष्टाचार: एक समस्या
भ्रष्टाचारः एकः समस्या
Bhrashtachar-Ek Samasiya
भ्रष्टाचारः भ्रष्टाचारः इत्यर्थः । घूसः, व्यभिचारः, काला विपणन, उत्पीडनम्, भ्रातृत्वम्, संग्रहण, अयुक्त दलाली, चौर-अपराधादिभिः सह सहकार्यं सर्वे भ्रष्टाचाररूपाः सन्ति।दुर्भाग्येन अद्य भारते भ्रष्टाचारः प्रचलति। चपरासीतः आरभ्य प्रधानमन्त्रिकार्यालयपर्यन्तं सर्वे भ्रष्टाचारस्य दलदले सिक्ताः सन्ति। स्वयं सर्वकारीयमन्त्रिभिः कोटि-कोटि-मूल्यानि घोटालानि कृतानि इति लज्जाजनकम्। भ्रष्टाचारप्रसारणस्य बृहत्तमं कारणम् अस्ति - बलवन्तं भगवद् सर्वे स्वस्य उदरं मुखं गृहं च जगतः धनं पूरयितुम् इच्छन्ति। द्वितीयं प्रमुखं कारणं नैतिक-धार्मिक-आध्यात्मिक-शिक्षायाः अभावः अस्ति । अन्ये केचन कारणानि सन्ति- क्षुधा, दारिद्र्यं, बेरोजगारी इत्यादयः । भ्रष्टाचारस्य उन्मूलनं सुलभं न भवति। यावत् प्रामाणिकः शासकः दृढेच्छाशक्त्या भ्रष्टाचारस्य दुर्गं न भङ्गयति तावत् तत् सहनीयं भविष्यति। एतदर्थं शिक्षकैः, कलाकारैः, साहित्यकारैः च जागरणं कर्तव्यं भविष्यति ।
0 Comments