भारत में बाल-श्रमिक समस्या
भारते बालश्रमसमस्या
Bharat mein Bal-Shramik Samasiya
बालश्रमः बाल्यकाले श्रमिकः भवति इति बालश्रम इत्यर्थः । बालकाः मृदुः भवन्ति। पठनं, लेखनं, क्रीडनं च तेषां मौलिकः अधिकारः अस्ति। बाल्ये स्कन्धेषु न स्थापयेत् अर्जन-उपार्जन-भारः । तत् कर्तुं तेषां मौलिकअधिकारस्य उपरि आक्रमणम् अस्ति। भारतं दरिद्रः देशः अस्ति । अत्र निवासिनः बहवः दुर्भाग्याः जनाः द्वौ वारौ अन्नसङ्ग्रहमपि कर्तुं असमर्थाः सन्ति। अस्मिन् सति बालकानां मातापितरौ जन्ममात्रेण अर्जनार्थं प्रेषयन्ति । एषा समस्या अतीव कठिना अस्ति। न गन्तुं शक्नोति यावत् देशात् दारिद्र्यं क्षुधा च न निष्कास्यते। बालकान् निःशुल्कशिक्षां दातुं, बाल्यकाले शिक्षां अनिवार्यं कर्तुं, एतदर्थं देशस्य मानसिकतां सज्जीकर्तुं बालश्रमिकाणां विषये कठोरपदं ग्रहीतुं च केचन प्रभाविणः उपायाः भवितुम् अर्हन्ति।
0 Comments