विज्ञापन
विज्ञापनाः 
Vigyapan


विज्ञापनाः मनुष्यस्य सेवकाः भवन्ति। ते मार्गदर्शकाः सन्ति। ते उपभोक्त्रे वक्तुम् इच्छन्ति यत् तेषां आवश्यकानि वस्तूनि कुत्र प्राप्यन्ते। तासां के गुणाः ? विज्ञापनेषु अपि कथ्यते यत् विपण्यां कानि वस्तूनि उपलभ्यन्ते। किं किं नूतनानि वस्तूनि निर्मीयन्ते ? इति विज्ञापनप्रयोजनम् । अनेके विज्ञापनाः अपि अस्य लक्ष्यस्य सेवां कुर्वन्ति। परन्तु अधिकांशः विज्ञापनाः अस्मात् लक्ष्यात् विचलिताः भवन्ति, जनाः स्वलोभस्य शिकाराः कर्तुं प्रवृत्ताः सन्ति इति दृश्यते । क्वचित् सुन्दराः बालिकाः स्वदृष्ट्या प्रलोभयन्ति, कदाचित् अर्धनग्नत्वेन भवन्तं भ्रमयन्ति । दूरदर्शन इत्युपरि कदाचित्‌ विज्ञापनदाता कलाकारान् पश्यन्तु।तेषां शिष्टाचारः, मनोवृत्तिः, भाषा, वेषः च पश्यन्तु । प्रतीयते यत् ते विषकन्यकाः स्वजाले प्रलोभयितुं। मुण्डनपट्टिकायाः ​​विज्ञापने बालिकानां कार्यं किम् ? परन्तु बालिकाः आनयन्ति। लक्ष्यात् व्यभिचरति । तथैव बहवः विज्ञापनाः भवतः इच्छां वृथा वर्धयन्ति। ते भवतः आवश्यकताः अनावश्यकरूपेण वर्धयन्ति। अनेकाः विज्ञापनाः आक्षेपार्हाः सन्ति। साबुनस्य, शैम्पू, सुगन्धस्य, सौन्दर्यप्रसाधनस्य वा अधिकांशविज्ञापनं भ्रामकं भवति । केचन विज्ञापनाः तादृशानि कार्याणि दर्शयन्ति यत् निर्दोषबालानां दण्डः अस्य कृते भवति। यथा पेयस्य पुटस्य कृते छतानि लङ्घयितुं, पर्वतानाम् उपरि कूर्दनं वा चतुर्थतलात् कूर्दनं वा। यदि एतस्मात् कारणात् दुर्घटना अपि भवति तर्हि तस्य क्षतिपूर्तिं कः करिष्यति ?