भ्रष्टाचार
भ्रष्टाचारः
Bhrashtachar
अद्य भारतस्य सर्वाधिकं उष्णं च चर्चां च कुर्वन् विषयः सर्वत्र प्रसारितः भ्रष्टाचारः अस्ति। भ्रष्टाचारः प्रायः पूर्णतया मूलं स्थापितवान् अस्ति। भ्रष्टाः जनाः स्वकीया समानान्तरव्यवस्थां निर्मितवन्तः। यथा कस्मिंश्चित् नियम-व्यवस्थानुसारं सर्वकारः चालयति, तथैव भ्रष्टाचारेण अपि सीढिः कृता अस्ति । देशस्य प्रत्येकं व्यक्तिः एकस्मिन् वा अन्ये वा यष्टौ लुण्ठितः इति स्थितिः एतादृशी अभवत् । कश्चित् सीढ्याग्रे उपविष्टः कश्चित् अत्यन्तं अन्ते उपविष्टः अस्ति। यः कश्चित् अस्याः सोपानस्य बहिः अस्ति, सः सर्वान् शापयति यावत् सः तस्मिन् सोपानस्य उपरि कुत्रचित् पादं न स्थापयति। कदाचित् केषाञ्चन उन्मत्तजनानाम् आत्मानः जागरणं भवति। ते निष्कपटतया सत्यस्य भ्रष्टाचारविरोधित्वस्य च कृते तिष्ठन्ति। तस्य वाणी सत्यं विद्यते अन्धकारे सूर्य इव भासते । जनाः तस्य स्वरेण मुग्धाः भवन्ति, तस्य अनुसरणं च कुर्वन्ति। बाबा रामदेवः वा अन्ना हजारे वा अरविन्द केजरीवालः वा – अकस्मात् ते देशस्य आकाशे आच्छादिताः भवन्ति। किन्तु तस्य अनुयायिनः केनचित् व्यवस्थायाः वा अन्येन वा संबद्धाः सन्ति। आन्दोलनेन मत्ताः सन्तः ते नारान् उत्थापयितुं आरभन्ते, परन्तु ते भ्रष्टव्यवस्थायाः बहिः मार्गं कर्तुं न शक्नुवन्ति। तेषां कष्टानि पदे पदे गन्तव्यानि भवन्ति। ततः ते यस्य कुटुम्बस्य समाजस्य वा भागाः सन्ति, ते अपि भ्रष्टसमाजव्यवस्थायाः भागाः सन्ति। अतः भ्रष्टाचारविरोधी जनान् अन्तः बहिः, समाजे गृहे च, प्रियजनानाम् अपरिचितानां च युद्धं कर्तुं भवति। तेषां केषाञ्चन विषयाणां उत्तराणि न सन्ति। अतः ते अपि कार्यं चालयितुं सम्झौतान् कर्तुं आरभन्ते। एवं गतिः म्रियितुं आरभते। विगतवर्षेषु भारते महिलानां भ्रूभङ्गं रक्षितुं आन्दोलनानि आसन्, भ्रष्टाचारविरुद्धानि आन्दोलनानि आसन्, भारतं विदेशीयबैङ्केषु गतं धनं पुनः आनेतुं आन्दोलनानि आसन्। परन्तु जनाः वदन्ति यत् न भ्रष्टाचारस्य न्यूनता अभवत्, न च महिलानां सम्मानस्य लुण्ठनं स्थगितम्, न च विदेशतः धनं भारतम् आगतं। अतः किं निराशं कर्तव्यम् ? न, कूपस्य खननम् इव अस्ति। कूपः अद्यापि पूर्णतया अभिलेखितः नास्ति। यथा दर्जी-सिक्तः शर्टः पूर्णतया सियित्वा आकारं गृह्णाति तथा एताः गतिः सम्यक् दिशि सोपानानि भवन्ति । तेषां स्वस्थरूपं निश्चयेन एकस्मिन् दिने वा अन्यस्मिन् वा दृश्यते।
0 Comments