नैतिक पतन देश का पतन
नैतिक पतनम् देशस्य पतनम्
Naitik Patan Desh Ka Patan
समाजे निवसन् व्यक्तिः कथं वर्तनीयः इति निर्धारयन्तः नियमाः नाटी इति उच्यन्ते तेषां नियमानाम् अनुसरणं च नैतिकता इति उच्यते । एवं श्रेष्ठस्य पुरुषस्य मानदण्डः नीतिः। उन्नत समाज उच्यते यः स्वेच्छया समाजस्य नियमान् अनुसरति । भयात् नियमानुवर्तनं एकं कार्यम् । साधु किन्तु आदर्शं न भवति। आदर्शसमाजः सः एव यः स्वनियमान् स्वस्य संस्काररूपेण करोति। यदि समाजः चोरीं मृषावादं च अनैतिकं मन्यते तर्हि स्वभावतः प्रामाणिकः भवेत्। यस्य देशस्य जनाः नैतिकनियमान् न अनुसरन्ति, सः समाजः क्रमेण क्षयस्य गर्ते पतति। भारतस्य क्षयस्य मूलकारणं तस्य अनैतिकता अस्ति। अत्र भ्रष्टाचारः दुष्टः न मन्यते। अत्रत्याः नेतारः अपि अनैतिककारणात् कारागारं गच्छन्ति, तथापि ते निर्वाचने निर्वाचिताः भवन्ति। जनाः स्वाचारं स्वीकृतवन्तः इत्यर्थः । एकस्य चोरस्य, भ्रष्टस्य, अनैतिकस्य च नेतारस्य निर्वाचनं अनैतिकसमाजस्य लक्षणम् अस्ति। एतादृशे समाजे प्रगतिः न भवितुमर्हति। भारतस्य नेतारः देशस्य कोटिरूप्यकाणि विदेशेषु निक्षिप्तवन्तः, तथापि जनाः तेषां समर्थनं कुर्वन्ति। नैतिकदृष्ट्या वयं अतीव दुर्बलाः अभवम इत्यर्थः । एतस्य दुर्बलतायाः निवारणार्थं कोऽपि मायामार्गः नास्ति । यदा समाजे कश्चन बलिष्ठः नेता नैतिकतायाः ध्वजं उत्थापयति, जनाः तस्य अनुसरणं कुर्वन्ति तदा समाजे नूतनः मोडः आगमिष्यति। तावत्पर्यन्तं अस्माभिः नैतिकतायाः रक्षणस्य विचारः जीवितः करणीयः अस्ति
0 Comments