लोकतन्त्र एवं निर्वाचन
लोकतन्त्र एवं निर्वाचनम्
Loktantra Evm Nirvachan


लोकतन्त्रम् इति जनैः निर्मितस्य शासनव्यवस्थायाः नाम । अस्मिन् प्रजानां इच्छा परा मन्यते । यथा समाजः जनान् इच्छति, यथा नियमाः, नियमाः च इच्छन्ति, तथैव नियमाः, नियमाः च। ये नेतारः लोकतन्त्रं चालयन्ति ते जनाः निर्वाचिताः भवन्ति। जनाः गुप्तमतपत्रेण स्वप्रतिनिधिं चयनं कुर्वन्ति। एते निर्वाचिताः विधायकाः संसदाः वा जनप्रतिनिधिः भवन्ति । तेभ्यः जनानां स्वरस्य सम्मानः अपेक्षितः अस्ति। सामान्यतया एते जनप्रतिनिधयः जनानां भावनानां पालनं कुर्वन्ति। ते संसदं वा विधानसभां वा गत्वा जनहिताय कार्यं कुर्वन्ति। सर्वे कदापि स्वमतं दातुं न शक्नुवन्ति इति विश्वासं कुर्वन्तु। न च सर्वेषां सुखं कर्तुं शक्यते। अत एव लोकतन्त्रे बहुमतशासनं प्रचलति। ये जनाः अर्धाधिकं मतं प्राप्नुवन्ति ते एव सर्वकारं चालयन्ति। ये प्रतिनिधिः हानिम् अनुभवन्ति ते लोकतन्त्रे अपि सहायकाः भवन्ति। ते सर्वकारं मनमाना कार्यं कर्तुं न ददति। ते प्रत्येकं गलत् कदमस्य विरोधं कृत्वा सर्वकारे दबावं जनयन्ति। अतः वयं स्वप्रतिनिधिं बुद्धिपूर्वकं प्रामाणिकतया च चयनं कुर्मः इति अत्यावश्यकम्। जात्या धनिक-दरिद्रेन वा लोभेन वा ये सत्यवादिगणाः त्वया सह अटन्ति तेषां चयनं कुरुत।तदा एव लोकतन्त्रं सफलं भविष्यति।