महानगरीय जीवन
महानगरम् जीवनम्
Mahanagariya Jeevan
प्रायः १० लक्षजनसंख्यायुक्तं नगरं महानगरम् इति उच्यते । यत्र तादृशानि नगराणि विशालत्वाद् अस्मान् आकर्षयन्ति तत्र तेऽपि अनेकबन्धनानि बध्नन्ति । एतेषु नगरेषु विश्वस्य सर्वेभ्यः आधुनिकाः उत्पादाः, सर्वविधशिक्षा, औषधं, मनोरञ्जनसुविधाः च प्राप्यन्ते । महानगरेषु, गृहेषु, वीथिषु, मार्गेषु च जीवनस्तरः अपि स्वच्छः अस्ति । एतेषु नगरेषु प्रत्येकस्य नूतनस्य आविष्कारस्य नूतनानि आदर्शानि उपलभ्यन्ते । सामाजिकजीवनेन सह सम्पर्कस्य सुविधा अपि अत्र उपलभ्यते । सामाजिक, राजनैतिक, साहित्यिक क्रियाकलापाः अपि अधिकाः सन्ति। परन्तु महानगरस्य शापाः न्यूनाः न सन्ति। अत्र शान्तिः नास्ति। अत्र २४ घण्टाः कोलाहलः भवति । समन्ततः जनसमूहः दृश्यते, न तु कश्चित् स्वकीयः तस्मिन् । केचन गुण्डाः कस्यचित् वधं कृत्वा जनसङ्ख्यायुक्ते विपण्यां प्रकटतया गच्छन्ति, जनाः च प्रेक्षकाः एव तिष्ठन्ति । महानगरे जनानां आत्मीयता समाप्तं भवति।
0 Comments