भारत के गाँव
भारतस्य ग्रामेषु
Bharat Ke Gaon
भारतं ग्राम्यसभ्यतायुक्तः देशः अस्ति । सुमित्रानन्दन पन्त वा भारत मातरं प्रति सम्यक्' इति ग्रामवासिनी उक्तवान्।अत्रत्यः अधिकांशः जनसंख्या अद्यापि ग्रामेषु निवसति । ग्रामस्य जनाः सरलाः सरलाः च सन्ति । तेषां नगरजीवनस्य महत्त्वाकांक्षा, कामः, पेटूता च नास्ति। कृषिः एव अस्माकं ग्रामाणां मुख्यव्यापारः अस्ति। अतः ग्राम्यसंस्कृतिः एव कृषकाणां संस्कृतिः अस्ति। अस्माकं कृषकाः परम्पराः प्रेम्णा पश्यन्ति। ते आधुनिकशिक्षायाः जीवनशैल्याः च समर्थकाः न सन्ति। कृषकाणां बालकाः अपि पठनलेखनेन कृषिकार्यात् पलायन्ति। ते ग्राम्यजीवनस्य उन्नयनार्थं स्वशिक्षायाः उपयोगं कर्तुं न अपितु स्वयमेव नगरेषु एव निवसितुं रोचन्ते। एषा स्थितिः चिन्ताजनकः अस्ति। यावत् सर्वकारः ग्रामेषु जीवनस्तरस्य उन्नतिं न करोति तावत् ग्रामाः पश्चात्तापाः एव तिष्ठन्ति। ग्रामवासिनः अपि स्वग्रामस्य विकासे ध्यानं दत्त्वा ग्राम्यजीवनं सुखदं कर्तुं शक्नुवन्ति। वस्तुतः शिक्षा-औषध-परिवहन-साधनानां विकासेन ग्रामान् विकासमार्गे आनेतुं शक्यते ।
0 Comments