भारतीय किसान
भारतीय कृषक
Bharatiya Kisan
भारतस्य संस्कृति कृषिविदः संस्कृति अस्ति।भारतीय कृषकः सरलं जीवनं यापयति। सरलवाक्यैः सत्यं वक्तुं तस्य स्वभावः। भारतीय कृषकः अतीव कठोर जीवनं यापयति। सः शरीरे बलवान् तिष्ठति। पृथिवीमातुः प्रतिखेलनस्य च कारणेन न रोगाः न च मानसिकसमस्याः तां परितः भवन्ति । भारतस्य अधिकांशः कृषकाः दरिद्रतायां जीवन्ति । समीपे अल्पा एव भूमिः अस्ति । लघुकृषकाः दिनभरि परिश्रमं कृत्वा पर्याप्तं भोजनं अर्जयितुं असमर्थाः भवन्ति। अधिकांशः कृषकाः अशिक्षिताः सन्ति । अज्ञानात् ते अन्धविश्वासेषु विश्वासं कुर्वन्ति। अतः ते कुटुम्बस्य निरुद्धीकरणस्य महत्त्वं न अवगच्छन्ति । फलतः तेषां कुटुम्बं वर्धमानं भवति, भूमिः न्यूना भवति च । तदा तेषां जीवने कथं सुखम् आगतं ? अज्ञानात् एव वणिजः तान् सहजतया लुण्ठयन्ति । कृषकाणां बालकानां कृते मूल्यम् प्रभावी शिक्षा प्रदातुं आवश्यकता वर्तते। तेषां उत्पादानाम् अधिकमूल्येन विक्रयणस्य व्यवस्था करणीयम्।
0 Comments