मेरा देश भारत 
मम देश भारत
Mera Desh Bharat




अस्माकं राष्ट्रं भारतम् अस्ति। वयं भारतीयाः स्वदेशं मातृत्वेन पूजयामः। भारतस्य सौन्दर्यं प्रति सर्वे उन्मत्ताः सन्ति। कश्मीरस्य हिमाचलस्य च पर्वताः, राजस्थानस्य वालुकाः, दक्षिणभारतस्य समुद्रतटः, पञ्जाबस्य, उत्तरप्रदेशस्य च मैदानाः सर्वान् आकर्षयन्ति । इदं राष्ट्रम् अतीव प्राचीनम् अस्ति। हरप्पा-मोहेन्जो-डारो-संस्कृतिः अस्मान् वदति यत् अस्माकं पूर्वजाः बहुपूर्वं सभ्यः, संस्कृताः, उन्नताः, समृद्धाः च आसन् । भारतेन विश्वाय अनेके धर्माः दत्ताः। बौद्धधर्मः, जैनधर्मः, सिक्खधर्मः अस्याः पृथिव्याः दानानि सन्ति। विस्मृतेऽपि देशान्तरं न आक्रान्तवन्तः अत्र जनाः । वयं सर्वदा एवम् उक्तवन्तः - भवान् देशं जित्वा, वयं हृदयानि जित्वा। अद्य भारतं सर्वाङ्गप्रगतेः दिशि गच्छति। उद्योगेषु वयं अमेरिका-चीन-जापान-देशान् अपि आव्हानं कुर्मः | अस्माकं कला, चलच्चित्रं, तकनीकीक्षमता च विश्वप्रसिद्धाः सन्ति। अध्यात्मक्षेत्रे अस्माकं ऋषयः, बाबाः, महात्माः च अद्यत्वेऽपि समग्रं जगत् प्रभावितं कुर्वन्ति।