भारत के राष्ट्रीय पर्व
भारतस्य राष्ट्रीय महोत्सव
Bharat ke Rashtriya Parv


भारत स्वतन्त्रं राष्ट्रम् अस्ति । अस्य द्वौ राष्ट्रियपर्वौ स्तः - स्वातन्त्र्यदिवसः, गुणतन्त्रदिवसः च । भारते निवसतां सर्वेषां वर्णानां कृते एतौ उत्सवौ समानरूपेण पूज्यौ स्तः । अस्माकं भारतं १९४७ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के आङ्ग्लानां चण्डात् मुक्तम् अभवत् । वर्षसहस्रेण अनन्तरं वयं स्वतन्त्रतायाः निःश्वासं गृहीतवन्तः । ततः परं अद्यपर्यन्तं वयं देशवासिनः सर्वेषु विद्यालयेषु, सरकारीकार्यालयेषु, सार्वजनिकसंस्थासु च उत्सवम् आचरामः। सर्वेषु सरकारी-सार्वजनिकस्थानेषु त्रिरङ्गध्वजस्य उत्थापनं भवति । भारतीयसंविधानं २६ जनवरी दिनाङ्के प्रवर्तते स्म । अस्मिन् दिने प्रातः ७.०० वादने देशस्य प्रधानमन्त्री राष्ट्रं सम्बोधयति। देशस्य सर्वेषां प्रान्तानां रङ्गिणः चित्राणि देशस्य प्रगतेः विषये सूचनां ददति । महात्मा गान्धी तस्य जन्मदिवसः २ अक्टोबर् दिनाङ्के आचर्यते । भिन्नः संस्थाओं तथा विद्यालयेषु अस्मिन् दिने गाँधी जी स्मरति । एते त्रयः उत्सवाः अस्मान् सन्देशं ददति – देशाय जीवन्तु, देशस्य कृते जीवनं ददातु।