राष्ट्र निर्माण में युवकों का योगदान
राष्ट्रनिर्माणे युवानः इत्यस्य योगदान
Rashtra Nirman mein Yuvako ka Yogdaan
यौवनं देशस्य बलस्य आधारः भवति। तेषां रागः, उत्साहः च भवति। ते स्वजीवने किमपि दर्शयितुम् इच्छन्ति। यः कश्चित् देशसमाजस्य च कृते किमपि कृतवान्, सः यौवनकाले एव अकरोत्। राम वा कृष्णो वा बुद्धो वा महावीरः । सर्वे यौवनकाले किमपि कर्तुं सामर्थ्यं दर्शितवन्तः। महात्मा गान्धी यौवनात् एव युद्धस्य आदतं कृतवान् इति कारणेन स्वजीवनस्य अन्त्यपर्यन्तं युद्धं कृतवान् । भारतेन स्वस्य युवाशक्तिबलेन स्वातन्त्र्यस्य कथा लिखिता । अद्य भारतस्य भविष्यं सुरक्षितम् अस्ति यतोहि विश्वे सर्वाधिकं युवानां संख्या अस्मिन् भारते अस्ति। यौवनाः स्वभावतः दोषविरोधिनः । अतः अद्य समाजस्य दुष्टता भ्रष्टा च शासनव्यवस्थायाः उन्मूलनार्थं केवलं युवानां विश्वासः कर्तुं शक्यते।
0 Comments