महिला सशक्तीकरण
महिला सशक्तिकरणम्
Mahila Sashaktikaran
सत्यमेव इदं जगत् मनुष्यैः निर्मितम् अस्ति। अत एव पुरुषाः अत्र गच्छन्ति। स्त्रियः पुरुषाणां मनमानानां सम्मुखीभवन्ति। एषः तेषां अन्यायः अस्ति। स्त्रीणां स्थितिः सुधरितव्या। पुरुषाणाम् समानं सम्मानं प्राप्नुयात्। अन्येषु शब्देषु, सः सामर्थ्यं कर्तव्यः । महिलानां सशक्तिकरणं महिलासशक्तिकरणम् अस्ति। प्रश्नः अस्ति यत् महिलानां सशक्तिकरणं कथं करणीयम् ? यदि सा स्वयमेव युद्धं कर्तुं शक्नोति स्म तर्हि सा युद्धं कृत्वा पुरुषेभ्यः स्वस्य अधिकारं हरति स्म । न तु तस्य विनाशस्य तावत् शक्तिः यथा सृष्टेः । अतः तस्य अधिकारः दातव्यः अस्ति। समाजस्य बुद्धिमान् जनैः तस्य हिताय नियमाः कर्तव्याः येन सः स्वमनः वक्तुं अवसरं प्राप्नुयात्। स्त्रीमात्रं स्त्रियाः दुःखं जानाति । अतः देशस्य संसदे, विधानसभायां, कानूननिर्माणे, पुलिसे, सर्वकारे, न्यायव्यवस्थायां तस्य प्रतिनिधित्वं भवितुमर्हति। तस्मै पुरुषाणां इव पठितुं लिखितुं च अधिकाराः, सुविधाः च दातव्याः सन्ति। यदा संसदे विधानसभायां च महिलानां प्रतिनिधित्वं प्राप्तुं आरब्धम् अस्ति तदा आरभ्य तेषां स्थितिः सुधरितुं आरब्धा अस्ति। यावत् समाजे स्त्रीपुरुषाणां समानं स्थानं न प्राप्नुवन्ति तावत् एतत् कर्तव्यम् अस्ति।
0 Comments