तेते पाँव पसारिए जेती लांबी सौर
पादौ प्रसारयतु जेट्टी दीर्घ सौर
Tete Pav Pasariye Jeti Lambi Sor


अस्य सुभाषितस्य अर्थः अस्ति यत् अस्माभिः स्वसामर्थ्यानुसारेण व्ययः कर्तव्यः इति । यावन्तः पत्राणि सन्ति तावत् अधिकानि पादानि प्रसारयितव्यानि। मनुष्यस्य अनन्तं मनः अस्ति इति कारणेन एषः निर्देशः दीयते। तस्य सीमा नास्ति। मनुष्यस्य इन्द्रियाणि अतीव शीघ्रं श्रान्ताः भवन्ति, परन्तु मनः कदापि श्रान्तं न भवति। मनसि नित्यं क्षोभः लोभः च भवति। श्वः पूर्णभोजनानन्तरं कोऽपि पशुः न संग्रहयति। सिंहः अपि क्षुधायां मृगयति, अन्यथा पशून् न आक्रमयति । परन्तु मनुष्यः तादृशः प्राणी अस्ति यत् सः परदिनस्य कृते, परवर्षस्य कृते, जीवनस्य शेषं यावत्, स्वसन्ततिनां कृते, भविष्यत्पुस्तकानां कृते ततः स्वस्य अहङ्कारस्य कृते संग्रहणं कुर्वन् गच्छति। सः कुत्र स्थगितव्यम् इति अपि न जानाति। तस्य मनः शरीरस्य आवश्यकतायाः अपेक्षया अधिकानि चतुर्णां ताडयति। मनुष्यस्य एतस्य उन्मादस्य अन्तः नास्ति। यदि अन्तः स्यात् तर्हि कदापि युद्धानि न स्यात् तथा च विपण्येषु एतादृशः मुक्तः लुण्ठनक्रीडा न स्यात्। अद्य सर्वाणि कम्पनयः अस्मिन् चक्रे भ्रमन्ति यत् जनानां आवश्यकताः कथं वर्धयितव्याः येन तेषां मालस्य विक्रयणं भवति तथा च ते अधिकं धनिनः भवन्ति। वस्तुतः ते लोभस्य शिकारः भूत्वा जनान् अधिकं लोभं कर्तुं प्रवृत्ताः सन्ति। ते जनान् अधिकं खादितुं ततः औषधानि गृहीत्वा पचयितुं शिक्षयन्ति। गृहं क्रीणीत, कारं क्रीणीत, धनं विना भूमिं क्रीणीत। परन्तु भवतः आवश्यकता नास्ति चेदपि क्रीणीत। लोभस्य अहङ्कारस्य च मलिनः क्रीडा अस्ति । अद्य महङ्गानि युगम् अस्ति। अस्मिन् युगे सामान्यजनस्य कृते द्वौ वारौ रोटिकां खादनं अपि कठिनं जातम् अतः एतादृशेषु कालेषु एतादृशदुःखात् दूरं तिष्ठेत् ।