बुरा जो देखन मैं चला 
अहं दुष्टं द्रष्टुं गतः, 
Bura Jo Dekhan mein Chala


कबीरः एकस्मिन् द्वेषे उक्तवान् – अहं यदा यदा जगति दुर्जनस्य अन्वेषणार्थं बहिः गच्छामि तदा अहं स्वतः दुष्टतरं दुष्टं न पश्यामि। अन्ये सर्वेऽपि कश्चिद् वा अन्यः गुणः इव दृश्यते, अहं तु कञ्चित् वा अन्यं वा दोषं स्वतः पश्यामि । इति संत कबीरस्य वाणी अस्ति। ते जनान् अवगन्तुं इच्छन्ति यत् न परदोषेषु  स्वदोषेषु ध्यानं दत्तव्यम्। यत्र मानवस्य स्वभावः तस्य विपरीतमेव भवति। आत्मनः देवाः परे च राक्षसाः जनाः मन्यन्ते । परदोषदर्शनं सामान्यजनस्य प्रवृत्तिः । अनेन सः परेभ्यः श्रेष्ठः इति मन्यते इति विस्मरति । अतः तस्मै आत्मसंवर्धनस्य सुधारस्य वा किमपि उपदेशं न ददाति, अपितु तस्य अहङ्कारः वर्धमानः एव गच्छति। एकस्मिन् दिने एतत् आगच्छति यत् सः अभिमानी भवति। आत्मसुधारार्थं मनुष्यः प्रथमं स्वदोषान् द्रष्टव्यः इति सन्तैः सूचितम्। यदि आलोचनां कर्तुम् इच्छसि तर्हि आत्मनः निन्दां कर्तव्यम्। अपि तु यदि अन्यः व्यक्तिः भवतः आलोचनां करोति तर्हि तस्य अपि स्वागतं कर्तव्यम् । परनिन्दनेऽपि स्वाधिष्ठानानि विद्यन्ते हेतुः । यदि वयं स्वनिन्दां श्रोतुं शिक्षेम तर्हि वयं स्वस्य अन्तः उन्नतिं कर्तुं आरभामः। एतेन भवतः सुधारस्य समाधानं भवति, धनं न व्यययित्वा। परन्तु न, अस्माकं अहङ्कारः अस्माकं दुष्टं श्रोतुं न अनुमन्यते। वयं तत्क्षणमेव अन्येषां दुष्टं गलतं च सिद्धयितुं आरभामः।