निराशा छोड़ो काम करो
कार्यं त्यजतु
Nirasha Chodo Kaam Karo
निराशा तत्र तमः । अन्धकारे विचरति नरो निद्रां गच्छति । असहायः भवति । सः मन्यते यत् तस्य हस्ते किमपि नास्ति। अतः सः निराशायाः शिकारः भवति। केचन आत्मविश्वासयुक्ताः जनाः तुलायां प्रकाशकिरणं आनेतुं उद्विग्नाः भवन्ति । एषः संघर्षः वास्तविकस्य मानवस्य लक्षणम् अस्ति । यः व्यक्तिः संघर्षं करोति। सः निश्चितरूपेण किञ्चित् सफलतां प्राप्नोति। अग्निमक्षिकाप्रकाशं वा दीपं वा लभेत् - तस्य मनसि प्रत्ययः जायते। क्वचिदपि तस्य स्वचक्षुषः प्रकाशः भवति, अतः सः रात्रौ अन्धकारे अपि द्रष्टुं शक्नोति। एते जनाः समाजस्य आशा भवन्ति। महात्मा गांधी सन्ति अन्यतर सुभाषचन्द्र बोस सन्ति अन्यतर भगत सिंह - ते सर्वे निराशाः भवन्ति मेघान् विदारयन् नवनिर्मन् कृते युद्धं कुर्वन्ति स्म फलतः देशः स्वतन्त्रः अभवत् । आङ्ग्लानां विशालं साम्राज्यं पतितं भवेत् इति कः कल्पयितुं शक्नोति स्म । परन्तु लक्ष्यं प्रति कृतानि कतिचन पदानि महती सफलतायाः सीढी अभवन् । अतः जीवने सफलतायाः एक एव मन्त्रः ध्येय विनिश्चितः करोतु तद्मार्गं च अनुसृत्य आत्मविश्वासेन वर्धितं प्रत्येकं पदं अस्मान् सफलतायाः मार्गं प्रति नेति।
0 Comments