मजहब नहीं सिखाता आपस में बैर रखना
धर्मः परस्परं द्वेषं न उपदिशति
Majhab Nahi Sikhata Aapas mein Bair Rakhna


न कश्चित् धर्मः लोके पुरुषस्य पुरुषस्य च वैरं उपदिशति। सर्वे धर्माः एवम् वदन्ति - सर्वे मानवाः समानाः सन्ति। आश्चर्यं यत् सर्वान् समानान् आह्वयित्वा अपि परस्परं युद्धं कुर्वन्ति। तेषु सर्वेषु एकः दुष्टः सामान्यतया निवसति। ते आत्मनः विशेषतमत्वेन चिन्तयितुं आरभन्ते। तेषां मनसि एषा कल्पना आरभ्यते यत् ये स्वधर्मं अनुसरन्ति ते लोके श्रेष्ठाः सन्ति। अत्रैव परोपमानस्य आरम्भः भवति । लोके बहवः धर्माः सन्ति । सर्वे धर्माः परस्परं संघर्षाय सज्जाः सन्ति। केचन स्वार्थिनः नेतारः तेषां सम्मुखीकरणस्य लाभं लभन्ते। ते धर्मस्य नामधेयेन राजनीतिं कुर्वन्ति। द्रष्टुमिच्छन्ति द्वौ धर्मौ बिडालवत् युध्यन्तौ। यदा एते बिडालाः शान्ताः भवन्ति तदा राजनेतारः कण्डूयमानाः आरभन्ते। ते तान् इच्छया युद्धं कुर्वन्ति। कदाचित् आङ्ग्लाः हिन्दु-मुस्लिम-नामधेयेन भारतीयैः सह युद्धं कुर्वन्ति स्म । एकदा पञ्जाबदेशे हिन्दुभिः सिक्खैः च युद्धं कृतम् आसीत् । पाकिस्ताने अपि शिया-सुन्नी-नामधेयेन राजनीतिः भवति । एतादृशेषु कालेषु जनाः संयमः कर्तव्यः । ते सर्वथा अवगमनं गृहीत्वा परस्परं भ्रातृत्वं धारयेयुः।