जहाँ चाह वहाँ राह
यत्र इच्छा अस्ति तत्र मार्गः
Jaha Chaha Waha Raha


तत्र तादृशः अश्वः आसीत् यत् सः इच्छति चेत् सर्वान् अश्वान् ताडयितुं शक्नोति स्म । परन्तु तस्य समस्या आसीत् यत् सः न इच्छति स्म। पुरुषस्य बहिः बलं, शक्तिः, प्रेरणा च भवितुमर्हति। यदि तु मनसि प्रबलः कामः नास्ति तर्हि सफलता न प्राप्यते। मनुष्यस्य महती शक्तिः इच्छाशक्तिः एव। तस्मात् पुरुषः उत्साहितः भवति तस्मात् कारणात् सः दिवारात्रं संघर्षं करोति। तस्य मनसि यः उत्साहः, तरङ्गः च जागर्ति तदा एव तस्य आत्मविश्वासः जागर्ति । यदि कस्यचित् व्यक्तिस्य सच्चा रागः भवति तर्हि कठिनतमानि कार्याणि अपि सुलभानि दृश्यन्ते । यस्मिन् दिने व्यक्तिः मनसि दृढनिश्चयं गृह्णाति  तस्मात् दिनात् मार्गाः सुलभाः भवितुं आरभन्ते। यदा वासुदेवः नवजातं कन्हैयं यमुना पारं नेतुम् निश्चयं कृतवान् तदा क्रुद्धः यमुना अपि तस्य हानिं कर्तुं न शक्तवान् । सत्यं मनसि इच्छा अस्ति चेत् केनचित् प्रकारेण वा अन्येन वा भवितुमर्हति ।