अधिकार और कर्तव्य
दक्षिणः तथा कर्म
Adhikar aur Kartvya
व्यवहाराः प्राणमृत्युश्च तव-मे संग्रामः लोकेऽपरिहार्यः। जातमात्रेण क्षुत्तृष्णां रक्षणं च स्वपिति । सः सर्वेषां सर्वेषां सम्पत्तिषु स्वस्य अधिकारं इच्छति। पराधिकारं न अवगच्छति । अतः सः केवलं स्वस्य अधिकारस्य विषये एव चिन्तयति। लघु बालकः इच्छति यत् स्वमातुः अङ्कः स्वस्य कृते सुरक्षितः भवतु। एते अधिकाराः भवतः स्वस्य सुरक्षायै आवश्यकाः सन्ति। वर्धमानः बालकः जानाति यत् अन्येषां अपि अधिकारः अस्ति। तेषां रक्षणस्य अपि आवश्यकता वर्तते। ततः स्वकर्तव्यं भवति । एकः समयः आगच्छति यदा सः सर्वेषां अधिकाररक्षणस्य अधिकारमपि त्यागं करोति। ऐसा व्यक्ति विवेकशील एवं आदर्श हो जाता है। परन्तु स्वअधिकारं त्यक्त्वा कार्यं न भवति। अतः अन्ते तस्य निर्णयः करणीयः यत् वयं अधिकारं ग्रहीतुं तथा कर्तव्यनिर्वहणार्थं सज्जाः भवेम इति।
0 Comments