सादा जीवन: उच्च विचार
सरल जीवन, उच्च चिन्तन
Sada Jeevan Ucch Vichar


राष्ट्रपिता महात्मा गाँधी जीवनस्य मौलिकाः सरलम्‌ जीवनम्‌ - उच्चैः तत्र विचारः आसीत्।भारतीयसंस्कृतिः अस्मिन् सिद्धान्ते एव अवलम्बते । भारते यस्मै सम्मानं दत्तम्, ते सरलाः ऋजुजनाः उच्चविचाराः आसन्। बुद्धः प्रासादं त्यक्त्वा वनवासी भूत्वा माहात्म्यं प्राप्तवान् । श्री राम इत्यस्मै अपि तेजः प्राप्तः यदा अभवत् ते राज तेजः विहाय कोल-भील्स आलिंगन। श्रीकृष्णस्य माहात्म्यं सुदामसौहृत्त्वे सरलैः गोपीभिः सह रसरचने च निहितम्। वस्तुतः साधारणः मानवः मानवतायाः उच्चतम-सीढौ अस्ति । तस्य उच्चविचाराः तं सर्वेषां प्रियं कुर्वन्ति। ऋषयः-संन्यासीः सन्त-महात्मा च सर्वेषां प्रियाः | ते च सर्वेषां समीपस्थाः भवन्ति। अस्य मूलकारणं तस्य सरलता शुद्धता च अस्ति ।