सब दिन रहत न एक समान
न समानं सर्वं दिवसम्
Sab Din Rahat Na Ek Saman
प्रभु तव प्रेम
क्वचित् क्वचित् सूर्य्यम्।
ईश्वरस्य सृष्टिः क्रीडा इव अस्ति। अस्य सूर्यप्रकाशः अपि च छाया अपि अस्ति । पर्वतास्तत्र खन्धा अपि सन्ति । वसन्तो विद्यते शरदः अपि । तत्र जन्म तथा मृत्युः । तत्र विजयः पराभवोऽपि भवति। अत्र डोली अपि बहिः आगच्छति अन्त्येष्टिः अपि। एतानि सर्वाणि दृश्यानि लोके एव तिष्ठन्ति। भेदः अस्ति यत् यदि अद्य रामलालः पर्वतस्य ऊर्ध्वतासु अस्ति तर्हि श्वः शामलालः भविष्यति। कालः परिवर्तमानः अस्ति। तस्मान्न क्षीणो भवेत् शोकेषु दिनेषु । एतानि तूफानानि अपि एकस्मिन् दिने गमिष्यन्ति। सुखदिवसे न कुप्पो भवेत् प्रफुल्लितैः । एकस्मिन् दिने एते अपि भोगाः तत्र न भविष्यन्ति। एकदा आङ्ग्लाः भारते एव वदन्ति स्म । पूर्वभारतकम्पनी समग्रं भारतं निगलितवान् आसीत् । अद्य भारतस्य लक्ष्मीमित्तल्, टाटा च ब्रिटेनस्य विशालाः कम्पनयः क्रीणन्ति। अत्र एतत् सुभाषितं सत्यं भवति - क्वचित् जहाजे नौका क्वचित् नौकायाम् ।
0 Comments