आज की बचत कल का सुख
अद्यतनस्य बचतम् कालस्य सुखम्
Aaj ki Bachat Kal ka Sukh
बचतम् इत्यस्य अर्थः अस्ति यत् भवतः आयतः किञ्चित् धनं भविष्याय रक्षितुं शक्यते । सुखी जीवनस्य कृते बचतम् अत्यावश्यकम् अस्ति। जीवनं सर्वदा समानं न भवति। क्वचित् सुखं भवति क्वचिद् दुःखं भवति। क्वचित् यौवनम् आगच्छति, क्वचित् जराम्। यौवनस्य भावना वृद्धावस्थायां न तिष्ठति। यदि यौवने एव किञ्चित् धनं रक्षितं भवति तर्हि जरा आरामात् आत्मसम्मानात् च च्छिन्नं कर्तुं शक्यते। अत एव बुद्धिमान् जनाः स्वस्य आगामिदिनानां कृते सञ्चयं कुर्वन्ति। बचतम् एकः आदतः अस्ति। यः बाल्यकाले स्वस्य जेबधनात् किञ्चित् धनं रक्षितुं आगच्छति, सः यौवने अपि किञ्चित् धनं रक्षितुं शक्नोति। प्रत्युत यः पुष्पाणि रमन् उड्डयनं च कुर्वन् सर्वं विस्मरति, सः कियत् अपि धनम् अर्जयति, सः तस्मात् अधिकं व्यययिष्यति। कारणं प्रकृतिः । अत एव समये बचतस्य आदतं प्रवर्तयितुं अतीव महत्त्वपूर्णम् अस्ति।
0 Comments