एक और एक ग्यारह होते हैं
एकं च एकादश
Ek aur Ek Gyarah Hote hai
गणितं वदति - एकं च एकं च मिलित्वा द्वौ। भावानां जगत् विचित्रम् अस्ति। तत्र एकादश च । समुच्चयबलस्य बहु शक्तिरिति भावः । समूहे बलप्रयोगेन बलानि न केवलं योगं कुर्वन्ति, अपितु बहुगुणानि भवन्ति । यदि वयं मानवजीवनस्य अध्ययनं कुर्मः तर्हि एतत् सत्यं प्रत्येकं पदे एव भवति इव दृश्यते। एकः व्यक्तिः आत्मानं विन्दति। सः एकाकीतायाः कारणात् दुर्बलतां अनुभवति। तस्य मनः उत्साहेन लक्ष्यं प्रति गन्तुं न शक्तवान् । परन्तु मित्र-सहभागी प्राप्तमात्रेण तस्य कार्यस्य गतिः वर्धते। ये हस्ताः पूर्वं प्रहृताः शिथिलाः निश्चलाः, ते इदानीं विद्युत्-तीव्रताम् आप्नुवन्ति । पूर्वं शुष्कं चित्तं पुष्पमिव प्रफुल्लते । एकतायां बलं वा संगठने बलं वा एतत् तथ्यं स्वयमेव सत्यम्।
0 Comments