अनुशासन 
अनुशासनम्
Anushasan


अनुशासनं नियमानुसारेण जीवनं यापयति इत्यर्थः । अनुशासनं मानवप्रगतेः कुञ्जी अस्ति। अनुशासनेन मनुष्यस्य सर्वाणि शक्तयः एकाग्रः भवति। एतेन समयस्य रक्षणं भवति । अनुशासनं विना तत्र तत्र चिन्तने बहुकालः अपव्ययः भवति। यदि सूर्यचन्द्रौ अनुशासनेन न बद्धौ स्यात् तर्हि कदाचित् ते अपि कदाचित् धमाकाग्रहणं त्यक्तवन्तः स्यात् । ततः किं स्यात् अस्य जगतः ! प्रकृतिः मनुष्याय स्वतन्त्रतां दत्तवती अस्ति। यदि इच्छति तर्हि अनुशासनं स्वीकृत्य स्वजीवनं सफलं कर्तुं शक्नोति; अन्यथा पश्चात्ताप करें। लोके सर्वे सफलाः जनाः अनुशासनमार्गेण गतवन्तः। गांधीजी कालः च दिनचर्या इत्यस्मिन्‌ अनुशासनम् इत्यस्य कठोरतापूर्वकम् अनुसृतम्। आङ्ग्लानां लघुसेना समग्रभारतस्य शासनं कर्तुं शक्नोति स्म यतोहि तस्य विस्मयकारी अनुशासनम् आसीत् । प्रत्युत भारतस्य प्रथमः स्वातन्त्र्यसङ्घर्षः केवलं तेभ्यः परस्परसमन्वयः अनुशासनं च न आसीत् इति कारणेन एव विफलः अभवत् ।