लड़का-लड़की एक समान
बालकः बालिका च समानरूपेण
Ladka-Ladki Ek Saman
ईश्वरस्य सर्वे बालकाः समानाः सन्ति। तयोः भेदः करणं समाजस्य जडतायाः लक्षणम् अस्ति । अज्ञानिनः स्वार्थसिद्ध्यर्थं विवेकं सृजन्ति स्म । अद्यतनसमाजः अपि एतादृशेन जडतायाः अस्पृष्टः नास्ति। भारतं वा पाकिस्तानं वा अफगानिस्तानं वा, इङ्ग्लैण्ड्-देशः, अमेरिका वा रूस-देशः वा – सर्वेषु देशेषु बालक-बालिकानां मध्ये निश्चितरूपेण बहु भेदभावः भवति | भारते एषा समस्या एतावता अस्ति यत् जनाः बालकस्य जन्म शापत्वेन मन्यन्ते। ते विस्मरन्ति यत् ईश्वरः बालिकां सृष्टवान्। तेन विना सृष्टिचक्रमिदं पूर्णं न भवितुमर्हति स्म । वस्तुतः समाजे यत्किमपि निर्माणकार्यं भवति तस्मिन् बालिकानां भूमिका अधिका भवति, बालकं प्रसवति, पालनं करोति, शिक्षणं करोति, औषधं करोति – एतेषु सर्वेषु महिलानां भूमिका अधिका भवति। अद्यत्वे येषु क्षेत्रेषु पुरुषाः स्वअधिकारं विचारयन्ति स्म तेषु अपि महिलाः पुरुषाणां समीकरणं कर्तुं आरब्धाः सन्ति । अतः बालकबालिकानां मध्ये विवेकः एव अन्यायः एव । एतत् विचारं मनसा बहिः क्षिप्तव्यम्।
0 Comments