परहित सरिस धर्म नहीं भाई
परहित सरिस धर्म न भ्राता
Parhit Saris Dhram Nahi Bhai
परेषां हिताय चिन्तनं कार्यं च महागुणः । वृक्षाः फलं ददति न स्वयमेव परेषां कृते । नद्यः अपि स्वकीयं जलं न पिबन्ति। दानशीलजनाः अपि परहिताय धनं संचयन्ते । मानवजीवनम् अपि परस्परं सहकार्यम् आश्रितं भवति। परोपकारसुखं न लौकिकं, अलौकिकं भवति। यदा व्यक्तिः निःस्वार्थतया क्षतिग्रस्तस्य सेवां करोति तदा तस्मिन् क्षणे सः दीनदयालुपदं प्राप्नोति, न तु मानवः। स दिव्यसुखमवाप्नोति। तस्य सुखस्य तुल्ये न विद्यते धनम् । अत्र दाधिचिदयः ऋषयः स्वजातेः कृते शरीरास्थिदानं कुर्वन्ति स्म । बुद्ध , महावीर, अशोक, गांधी, और बिन्दु महापुरुषाणां जीवनम् केवलं दानेन महान् अभवन्। दानशीलः सदा सुखी शुद्धः प्रहृष्टः । सः पूजनीयः भवति ।
0 Comments