श्रम का महत्त्व
श्रमस्य महत्त्वम्
Shrm ka Mahatva
परिश्रमः प्रगतेः द्वारम् अस्ति। मनुष्यः परिश्रमस्य साहाय्येन वन्यपदात् वर्तमानविकसितपदं यावत् प्राप्तवान् अस्ति। तेन साहाय्येन सः अन्नम् उत्पादितवान् । वस्त्राणि कुरुत गृहाणि, गृहाणि, भवनानि, जलबन्धाः, सेतुः, मार्गाः च निर्मायताम्। विकसितं प्रौद्योगिकी, यस्य साहाय्येन अद्यत्वे एषा स्फुरद् सभ्यता प्रचलति। श्रमं न केवलं शरीरक्रियानाम एव । मनः बुद्ध्या च कृतं परिश्रमं श्रम इत्यपि कथ्यते । प्रत्येकं श्रमे बुद्धिविवेकस्य च पूर्णयोगः भवति । परिश्रमस्य बृहत्तमः लाभः अस्ति यत् लक्ष्यस्य प्राप्तौ साहाय्यं करोति। परिश्रमं कुर्वन् व्यक्तिः सदा सुखी भवति । सः हृदये प्रसन्नः भवति यत् सः यत् किमपि अनुभवितवान् तत् प्रतिदानरूपेण किञ्चित् कर्म अपि कृतवान् अस्ति। कर्मठस्य जीवनं स्वाभिमानेन परिपूर्णम् । सः स्वस्य दैवस्य कर्ता अस्ति। तस्य आत्मविश्वासः अस्ति। कर्मठः कस्यचित् संकटस्य साहसेन सामना करोति, तया सह युद्धं करोति च।
0 Comments