समय बहुमूल्य है
कालः बहुमूल्यः अस्ति
Samay Bahumulya Hai
कालः प्रवहति धारा । यथा स्रवन्तं जलं न पुनरागच्छति तथा अतीतं न पुनरागच्छति । अतः कालः अतीव मूल्यवान् अस्ति। तस्य सर्वोत्तमः उपयोगः अस्ति यत् प्रत्येकं कार्यं समये एव कर्तव्यम्। कृतं कार्यं व्यर्थं भवति यदा सम्यक् घटिका व्यतीतम्। भवद्भिः पूर्वमेव योग्यसमयस्य प्रतीक्षा कर्तव्या भवति। तस्य स्वागतं कृत्वा तस्य आशीर्वादं ग्रहीतुं शक्यते। सः स्वस्य उपेक्षां सहितुं न शक्नोति। यदि सर्वाणि रेलयानानि समये प्रस्थाय समये गच्छन्ति; यदि सर्वे उत्सवाः यथासमये आरभ्य यथासमये समाप्ताः भवन्ति तथा च सर्वं कार्यं समये एव भवति तर्हि सर्वेषां मनुष्याणां कालः उद्धारः भवितुम् अर्हति। यदा एतत् भवति तदा व्यक्तिः एकस्मिन् दिने द्विगुणं कार्यं कर्तुं शक्नोति । गान्धीजी समयपालक थे। सः कदापि सभासु विलम्बं न कृतवान् । उक्तं च- १.
अद्य एवम् आह्वयतु, अद्य एव कुरुत, अतः इदानीं कुरुत।
क्षणः पार्ले भविष्यति, कदा करिष्यति बहुरिः।
0 Comments