जैसा करोगे वैसा भरोगे
यथा त्वं वपसि तथा लप्स्यसि
Jaisa Karoge Vaisa Bharoge
मनुष्यस्य स्वस्य कर्मणि अधिकारः अस्ति। सः कर्माधिकारी अस्ति। सः स्वकर्मानुगुणं फलं प्राप्नोति। सत्कर्म करोति चेत् सुफलमपि प्राप्नोति । दुष्कर्म इत्यस्य दुष्टफलम्। कार्यं कर्तुं बीजवपनमिव भवति। यथा बीजं तथा वृक्षाः तथा फलानि तथा । एकः उक्तिः अस्ति – बबूलवृक्षस्य रोपितं वृक्षं कुत्र खादितव्यम्, अतः बृहत्तमाः अपराधिनः अन्ते दुर्मृत्युं म्रियन्ते। ये अनैष्ठिकं धनं अर्जयन्ति, तेषां बालकाः अनैष्ठिकाः दुष्टाः च भवन्ति। ते स्वस्य दुष्टस्य परिणामं प्राप्नुवन्ति। यदि कश्चित् छात्रः परिश्रमस्य मार्गे चलति तर्हि सः सफलतायाः सन्तोषस्य च फलं प्राप्नोति। अन्यः छात्रः अनुकरण-वञ्चन-जीवनं यापयति । तस्य आजीवनं चौरगुण्डानां, जालसाधकानां च मध्ये जीवितुं भवति। दृष्टानां मध्ये जीवितुं च दण्डः । अतः मनुष्यः सुकर्माणि कुर्यात्। यस्मात् सच्चिदानन्दं मनसि जागर्ति सत्यं शान्तिर्भवति।
0 Comments