संघर्ष ही जीवन है 
संघर्षः एव जीवनम्
Sangharsh hi Jeevan hai


जीवनं संघर्षेण निर्मितम् अस्ति। संग्रामसमये एव सर्वप्राणानि प्रकटयन्ति । पुरुषः संघर्षसमये यथा तीव्रः, तेजस्वी, परिश्रमी च भवति, सः अन्यस्मिन् अवसरे न दृश्यते। विग्रह इत्यर्थः युद्धं न भवति । कस्मिंश्चित् प्रयोजनाय बहु कार्यं कर्तुं इत्यर्थः । यदा पुरुषः सर्वात्मना कार्यं करोति तदा सः अपारं सुखं प्राप्नोति । तस्मिन् क्षणे सर्वशक्तयः समाहिताः भवन्ति पूर्णभक्त्या कार्यं करोति सः । ईश्वरस्य नियमः अस्ति यत् सर्वेषां किमपि वा अन्यं वा कर्तव्यम् अस्ति। सूर्यस्य पृथिव्यां अविरामं गन्तुं भवति। मेघानां कुतश्चिद् उत्थाय सर्वायां पृथिव्यां वर्षा कर्तव्या भवति। पशुपक्षिभिः अपि धावित्वा उदरं पोषयितव्यम् । मनुष्यः अपि स्वस्य सर्वं कार्यं संघर्षेण करोति। वस्तुतः संघर्षे आनन्दः भवति। आलस्यः निरर्थकः पुरुषः सुखं न प्राप्नोति किमपि प्रकारम्।