पराधीनता
Paradhinta


अधीनता अर्थात् कस्यचित् अधीनत्वम् । कस्यचित् अन्यस्य आज्ञानुसारं जीवनं जीवति। एतादृशं जीवनं जीवितुं रुचिः नास्ति। सर्वे मानवाः स्वविधाः सन्ति। ते स्वेव प्रकारेण सन्तोषं प्राप्नुवन्ति। अत एव ते मनसा कार्यं कुर्वन्ति। यदि अन्यः कश्चित् तान् मनमानेन चालयति तर्हि ते अतीव श्वासप्रश्वासयोः भवन्ति । इति पञ्जरयुक्तः शुकः इच्छति - .


न अम्मा न दादीं ददातु। अर्धं रोटिकां ददातु।

परन्तु त्वं मम पञ्जरं उद्घाटयसि। उड्डयनस्य स्वतन्त्रतां ददातु।


एतत् स्वतन्त्रता अतीव कठिनं कार्यम् अस्ति। लोके सर्वे जनाः इच्छन्ति यत् जनाः तस्य निर्देशान् अनुसरन्तु। केचन परिवारस्य नामधेयेन, केचन अनुशासनस्य नामधेयेन, केचन शासनस्य नामधेयेन, केचन गुण्डावादस्य नामधेयेन च जनान् गले गलितुम् इच्छन्ति। एतेषां सर्वेषां जालानां परिहाराय बहु सावधानी, धैर्यस्य च आवश्यकता भवति । अस्य हि प्राणेन अपि युद्धं कर्तव्यम् अस्ति। कुत्र अस्ति- .


यस्य मृत्यं शिक्षितं तस्य जीवनस्य अधिकारः अस्ति ।