नर हो न निराश करो मन को
त्वं पुरुषः असि, मा दुःखी भव
Nar Ho Nirash Na Karo Man Ko
एताः पङ्क्तयः मनुष्यान् प्रेरयन्ति यत् ते कदापि निराशाः न भवेयुः इति। यदा यदा निराशा त्वां परितः भवति तदा त्वं पुरुषः इति चिन्तयतु । भवतः पौरुषः, उत्साहः, शक्तिः अस्ति। अतः निराशायाः निवारणार्थम् मनसि बलं प्रबोधयतु निराशया युध्यतु।यथा यथा निराशायाः विरुद्धं युद्धं करोति तथा तथा प्रकाशः प्रसरिष्यति। प्रत्युत यः निराशां मनमानाम् अनुमन्यते, स्वशक्तिं न दर्शयन्, सः अवश्यमेव निरुत्साहितः भविष्यति । तस्य जीवनं शुष्कं भविष्यति। यदि जीवनस्य उत्साहः, . उज्ज्वल एवं कर्मठ होना भवतः पुरुषं जागृयतु, कार्यम्। करणे निराशा का नीहार स्वयं विलीनः भवितुं आरभते मानव मनः निराशायाः स्थाने किमपि कर्तुं व्ययम् आरभते।अस्य कारणात् एकः दुर्कालः गच्छति, अन्यस्य कर्मणां केचन फलानि बहिः आगन्तुं आरभन्ते। अतः यदा यदा निराशा क्षणाः सन्ति तदा तदा उत्साहेन कर्मणि प्रवर्तयेत् ।
0 Comments