मन के हारे हार है मन के जीते जीत
मनसः पराजयः मनसः विजयः
Man ke Hare Haar hai Man ke Jite Jeet


मनसा पराजितः कर्म सङ्घर्षं वा कर्तुं पूर्वं हानिः भवति । सः स्वस्य सफलतायाः विषये विश्वासं कर्तुं न शक्तवान् । मनसि हानिभयेन पुरुषं भयभीतं करोति। भीतः पुरुषः संकोचम्, व्यत्यस्तं करोति। सः सर्वशक्त्या लक्ष्ये अवलम्बितुं असमर्थः अस्ति। तस्य हस्ताः मुक्ताः भवन्ति, पादयोः गतिः मन्दः भवति इति परिणामः । अतः व्यक्तिः अपेक्षितं सफलतां प्राप्तुं न समर्थः भवति । प्रत्युत विश्वासपूर्वकं क्षेत्रं प्रविशति तस्य दुर्कर्माणि भवन्ति । सः मार्गे किमपि क्लेशं, क्लेशं न अनुभवति। बृहत्तमः लाभः अस्ति यत् आत्मविश्वासयुक्तः पुरुषः मार्गस्य कठिनतां दुःखं न मन्यते। एवं तस्य विजयः निश्चितः। अत एव भगवतः प्रार्थना कृता अस्ति - 


मनः बलं देहि, चित्तं जयेत्।

परेषां विजयात् पूर्वं आत्मानं जयेत् ।