पर उपदेश कुशल बहुतेरे
यथार्थतः अभिनयस्य अपेक्षया प्रचारः सुकरः अस्ति
Par Udesh Kushal Bahutere
लोके बहवः सन्ति ये परोपदेशं कुर्वन्ति। परन्तु स्वप्रचारं कृत्वा स्वस्य उन्नतिं कुर्वन्तः जनाः अल्पाः एव सन्ति। अधिकांशः जनाः दुष्टैः स्वं परिवेष्टयन्ति परन्तु अन्येषां कृते कुशलं भवितुं उपदेशं ददति। एतादृशानां जनानां जीवनं कपट-कपटपूर्णं भवति । एते जनाः वस्तुतः स्वदोषान् गोपनार्थं भाषणं ददति। किन्तु परभाषणस्य प्रभावः नास्ति। अद्यत्वे भारते कोटिकोटिभाषणानां किं प्रभावः ? शून्य ! अपरं तु ये परोपदेशं न कृत्वा स्वस्य आचरणं संशोधयन्ति ते स्वयमेव प्रकाशदीपाः भवन्ति । महात्मा गांधी, सुभाष, नेहरू, टैगोर, भगतसिंह इत्यस्य निर्वहणम् इत्यस्य प्रभावः कोटि-कोटि भाषणेभ्यः अपि उत्पद्येतुं न शक्नोति। अत एव महात्मा बुद्धः स्वशिष्यान् अवदत्– अप्प दीपो भव ! स्वकीयं दीपः भवतु। स्वविवेकं स्वयमेव ददातु।
0 Comments