सच्चा मित्र 
सत्यम्मित्रम्
Sacha Mitra 

 

गोस्वामी तुलसीदास वा एकस्य सच्चिदानन्दमित्रस्य विषये-


जे न  मित्र सद् हो है सदकारी। तिन्हहिं बिलोकत पाटक भारी।

मम दुःखानि गिरिसम राज करिं गच्छन्ति। मित्रस्य शोक-राजः मम आत्मा इव अस्ति।


मित्रदुःखेषु यः सत्सुहृत्प्रयोगी भवति । सः मित्रकणस्यापि सहायं करोति, मेरुवत् दुःखं मत्वा। मित्रं सुखदुःखसहचरम् । न केवलं दुःखे, अपितु सुखे अपि समर्थयति। मित्रस्य सान्निध्येन अस्माकं सुखस्य क्षणाः रङ्गिणः भवन्ति । न सुखं न पार्टीं समागमं वा मित्रं विना पूर्णम्। सच्चः मित्रः अस्माकं कृते प्रेरकः, सहायकः, मार्गदर्शकः च इति कार्यं करोति। यदा यदा वयं निराशाः भवेम तदा तदा कश्चन मित्रः अस्मान् प्रोत्साहयति । सः उत्साहं ददाति यदा वयं पराजिताः भवेम। यदा वयं शिथिलाः भवेम तदा सः प्रेरयति। यदा वयं मार्गं विस्मरामः तदा सः मार्गदर्शनं करोति। सत् मित्रं शक्तिशालिनः औषधत्वेन अस्माकं समीपम् आगच्छति। सत्मित्रः अपि अस्मान् दुर्मार्गात् तारयति, अपि च अस्मान् सत्मार्गे नयति । सच्चा मैत्री खलु आशीर्वादः अस्ति।