मित्रता
Mitrata


अस्य उक्तस्य अर्थः अस्ति - यस्मिन् सङ्गतिः पुरुषः उपविशति, सः एव परिणामं प्राप्नोति। दुष्टसङ्गतिः दुष्टफलं ददाति। सद्भिः सह जीवनं कृत्वा उत्तमं परिणामं प्राप्यते। तत्र प्रसिद्धा उक्तिः – कथं न वदामि काजरस्य कोटः अस्ति एकं स्थापयतु काजलं प्रयोज्यते इति नियोज्यते । यदि सज्जनः दशकैः परितः भवति तर्हि दशकैः दोषाः अवश्यमेव तस्मिन् प्रभावं त्यक्ष्यन्ति। वयं येषां मित्राणां सह जीवामः तेषां प्रभावात् पलायनम् अत्यन्तं कठिनम् अस्ति । मित्राणि यदि भद्राणि सन्ति तर्हि अस्मान् सद्भावं प्रति नेष्यति, यदि ते विनोदपूर्णाः, विलासपूर्णाः, भ्रमन्तः च सन्ति तर्हि ते अस्मान् अपि तथैव करिष्यन्ति। यदि ते शिक्षिताः, गम्भीराः, जागरूकाः च सन्ति तर्हि ते अस्मान् जागरूकं करिष्यन्ति। मित्राणि कर्तुं महतीं शक्तिं पूजयितुं भवति। अत एव मित्राणि कृत्वा चिन्तनीयम्, कथं भवितुं इच्छामः? यदि भवान् सफलः भवितुम् इच्छति तर्हि सफलैः जनानां सह मित्रतां कुरुत।यदि भवान् समुदायस्य सेवां कर्तुम् इच्छति अतः सज्जनों से मित्रता कुरु ।