दया धर्म 
दया-धर्मः
Daya Dharam


दया इत्यर्थः पीडितदुःखदर्शने द्रवण इत्यर्थः । प्रत्येकस्य मानवस्य जन्मजातगुणः एव । ईश्वरः सर्वेषां स्त्रीपुरुषाणां नेत्रेषु अश्रुपातं दत्तवान् अस्ति। एतेषां अश्रुबलेन साधारणः मानवः देवता भवति तथा राक्षसः द्रवति पुनः सत् मानवः भवति । मनुष्यस्य यावन्तः दया भवति, तावत् सौम्यः, उदारः, पूज्यः च भवति । सर्वेषां महात्मानां वीराणां च एषः गुणः सर्वाधिकं भवति। रोदन्तं हसितुं जानाति क्षतानां चिकित्सां च करोति। सः प्रत्येकस्य दुःखस्य दुःखं दूरीकरोति। राम, रहीम, नानक वा येशु – सर्वेऽपि एतत् गुणं विशेषं पश्यन्ति। एतत् कारणं यत् सर्वेषु धर्मेषु दयालुतायाः, करुणायाः च उपरि बलं दत्तम् अस्ति ।