बेरोजगारी
Berojgari


अस्माकं देशे बेरोजगारी-समस्या दिने दिने अधिका भवति | अतः अद्यतनयुवानां भावना विकसिता अस्ति। अद्यतनयुवानां भविष्यं निराशाजनकं दृश्यते। शिक्षित-अशिक्षित-वर्गयोः द्वयोः अपि वर्धिता बेरोजगारी दृश्यते । अस्याः बेरोजगारीयाः अनेकानि कारणानि सन्ति । सर्वकारीयकार्यस्य अवसराः प्रायः क्षीणाः सन्ति। अद्यतनशिक्षा व्यापारेण सह सम्बद्धा न अभवत्, अतः शिक्षिताः युवानः स्वयमेव किमपि कार्यं कर्तुं असमर्थाः सन्ति। स्वतन्त्रं कर्तव्यम्। यदि सर्वकारः व्यावसायिकशिक्षायाः व्यवस्थां करोति तर्हि युवानः स्वकीयं उत्पादन-एककं स्थापयितुं शक्नुवन्ति। बैंकेभ्यः युवानः ऋणं प्रदातव्यम् । असामाजिक-राष्ट्रविरोधि-कार्यक्रमेषु केवलं बेरोजगार-युवकाः एव सम्मिलिताः भवन्ति । अतः तेषां कृते रोजगारस्य व्यवस्थापनं सर्वकारस्य समाजस्य च दायित्वम् अस्ति। एतस्याः समस्यायाः निवारणाय व्यवस्थितरूपेण कार्यं कर्तुं आवश्यकता वर्तते। सेवासमयं वर्धयितुं न अपितु युवाभ्यः कार्यस्य अवसराः दातव्याः।