विद्यालय का वार्षिकोत्सव
विद्यालयस्य वार्षिकोत्सवः
Vidyalaya ka Varshik Mohotsav


विद्यालयस्य जीवने वार्षिकोत्सवस्य विशेषं महत्त्वं वर्तते। सामान्यतः अयं समारोहः नवम्बरमासे अथवा कलवारीमाले भवति। अस्माकं विद्यालयस्य वार्षिकोत्सवः १५ फेब्रुवरी दिनाङ्के आचरितः आसीत्। अस्य सज्जता मासपूर्वं आरब्धा आसीत्, सांस्कृतिककार्यक्रमस्य सज्जतायै नृत्य-संगीत-शिक्षकः पञ्चदशदिनानि यावत् तान् अभ्यासं कृतवान् पूर्वाभ्यासस्य एकदिनपूर्वं अन्तिमे दिने अस्य कार्यक्रमस्य सफलं प्रस्तुतिः अभवत् । वार्षिकोत्सवस्य अध्यक्षतां कर्तुं शिक्षानिदेशकः आगतः। सर्वप्रथम उनके संत्वमन एवं पी.टी. कार्यक्रमाः प्रदर्शिताः आसन्। ततः मञ्चे स्वागतं कृतम् । इसके बाद प्रायणचद ने विद्यालय की प्रगति प्रतिवेदन प्रस्तुत की। इदानीं रङ्गिणी कार्यक्रमस्य वारः आसीत् । लोकगीतानां, लोकनृत्यस्य, काव्यस्य च प्रस्तुतिः अभवत् । दर्शकाः लोकनृत्यस्य आनन्दं प्राप्तवन्तः। कार्यक्रमस्य अन्ते मुख्यातिथिः पुरस्कारं वितरितवान्। एवं धूमधामेन उत्सवः सम्पन्नः अभवत् ।