ग्रामीण जीवन 
ग्रामीयः जीवनम्‌
Gramin Jeevan

भारतं ग्रामाणां देशः अस्ति। अत्र नगराणि न्यूनानि ग्रामाणि सन्ति। भारतस्य ८०% जनसंख्या ग्रामेषु निवसति । नगरजीवने बहुविधसुविधाः सन्ति चेदपि ग्राम्यजीवनं असुविधाभिः परिपूर्णम् अस्ति । ग्राम्यजीवने अनेकानि कार्याणि कर्तव्यानि भवन्ति । जीवनप्रकारयोः भेदः स्पष्टः अस्ति । ग्रामेषु प्राकृतिकं वातावरणं दृश्यते । तत्र प्रदूषणं नास्ति स्वच्छवायुः च उपलभ्यते। अत्र जीवने सरलता, सहजता च अस्ति। अत्र वातावरणं शान्तम् अस्ति। प्रत्युत नगरजीवनं व्यस्तं भवति। अत्र जीवने शान्तिः अभावः अस्ति । अत्र अपि बहु प्रदूषणम् अस्ति । परन्तु नगरजीवनं महिलानां आकर्षणं करोति यतोहि अत्र अनेकविधाः सुविधाः उपलभ्यन्ते । नगरेषु फैशनं दृश्यते, अध्ययनस्य उत्तमाः अवसराः उपलभ्यन्ते, अनेके परिवहनसाधनाः उपयुज्यन्ते । उभयप्रकारस्य जीवनस्य स्वकीयं महत्त्वम् अस्ति ।