मम प्रियः महोत्सवः 
मेरा पसंदीदा त्योहार
My Favourite Festival


बिहुः असमस्य राष्ट्रियपर्व अस्ति । एकवर्षे त्रीणि बिहू भवन्ति यथा-रङ्गाली बिहू, कातिबिहू तथा भोगली बिहू।

रङ्गलीबिहुः छोटमासस्य अन्तिमदिनात् आरभ्य बहागमासस्य षष्ठदिनपर्यन्तं सप्तदिनानि यावत् चलति । युवकाः बालकाः बालिकाश्च मुक्तक्षेत्रेषु उत्सवभावेन नृत्यन्ति । वसन्तपर्व इत्यपि कथ्यते । जीवनस्य यौवनस्य प्रतीकं भवति । केचन रीतिरिवाजाः पाल्यन्ते। जनाः नूतनानि वस्त्राणि गृह्णन्ति। गमोषाः किथ् बन्धुभ्यश्च उपस्थाप्यन्ते । गावः पूज्यन्ते । रङ्गालीबिहूयां जनाः बहु आनन्दं लभन्ते तथा च सप्ताहं यावत् स्थास्यति यस्य कृते महाबिहुः इति उच्यते।

आश्विनमासस्य अन्तिमे दिने कातिबिहुः आरभ्यते । अस्मिन् बिहूयां क्षेत्राणि नग्नाः एव तिष्ठन्ति। अन्नं धान्यं च अल्पं दृश्यते स्म। अतः इसे कंगाली बिहु इति उच्यते । लक्ष्मीदेवीपूजाचिह्नरूपेण धानक्षेत्रेषु केवलं दीपाः प्रज्वलिताः भवन्ति।

पुहामासस्य अन्तिमे दिने भोगाली बिहुः आरभ्यते । सप्तदिनानि यावत् चलति । अस्मिन् मासे कृषकाणां धान्यकोष्ठः कटितसस्यैः पूर्णः भवति । एतावन्तः प्रकाराः स्वादिष्टानि आहारपदार्थानि अस्- पिथानि, केकानि, मिष्टान्नानि, लड्डुः च निर्मिताः भवन्ति । जनाः तान् लोभपर्यन्तं खादन्ति। किथः ज्ञातिश्च आमन्त्रिताः भवन्ति, च स्वादिष्टानि आहारपदार्थानि च प्रदत्तानि सन्ति। अस्मिन् बिहूयां जनाः प्रचुरं भोजनं खादन्ति । अतः इस बिहु को भोगली बिहु (भोजन का बिहु) कहा जाता है। तृणवेणुनिर्मिताः मेजिः विनोदार्थं दह्यन्ते ।

अन्वयः- बिहूः असमीयसंस्कृतेः भागः अस्ति। शान्ति-प्रेम-सौहार्द-जीवनयोः प्रतीकम् अस्ति । असमियाः बिहुषु अतीव गर्विताः सन्ति।