मम नगरम्
मेरा शहर
My Town
मम नगरस्य नाम हाउली अस्ति। इदं लघुनगरं किन्तु अतीव सुव्यवस्थितं स्वच्छं च अस्ति । इदं बर्पेटानगरात् उत्तरदिशि प्रायः दशकिलोमीटर् दूरे स्थितम् अस्ति ।
अयं नगरः घनजनसङ्ख्यायुक्तः अस्ति । अस्मिन् नगरे प्रायः दशसहस्राणि विविधजातीयाः जनाः निवसन्ति । वयं सम्यक् शान्तिं सौहार्दं च जीवामः।
अत्र पञ्च प्राथमिकविद्यालयाः त्रीणि उच्चविद्यालयाः च सन्ति- एकः केवलं बालिकाभ्यः एव। अत्र द्वौ कनिष्ठमहाविद्यालयौ स्तः। अत्र सप्त मस्जिदः, पञ्च मन्दिराणि च ईश्वरपूजार्थं सन्ति । तत्र नगरपुस्तकालयः अस्ति । नानाविषयेषु पुस्तकैः परिपूर्णम् अस्ति । अत्र द्वौ चिकित्सालयौ, द्वौ डाकघरौ, द्वौ पशुचिकित्सालयौ च सन्ति । पुलिस स्टेशन नगरस्य पश्चिमदिशि अस्ति । बर्पेटामण्डलस्य महत्त्वपूर्णव्यापारस्थानेषु अन्यतमम् अस्ति ।
बाजारः अस्य नगरस्य व्यापारस्य केन्द्रम् अस्ति । तमुल-पानव्यापारेण अयं विपणः प्रसिद्धः अस्ति । तमूल-पान-क्रयणार्थं असमस्य कोण-कोणात् बहूनां जनाः आगच्छन्ति । बुधवासरः शनिवासरः च विपण्यदिनानि सन्ति। विपण्यदिनेषु नगरं समाप्तं भवति, अतिसङ्कीर्णं च भवति ।
अस्य नगरस्य मुख्यं आकर्षकं प्रशंसनीयं च वस्तु राशमन्दिरम् अस्ति । सम्पूर्णे असमदेशे प्रसिद्धम् अस्ति । राशमहोत्सवस्य अवलोकनकाले दूरस्थानात् जनाः स्वस्य हृदयं आत्मानं च पवित्रीकर्तुं आगच्छन्ति ।
अस्माकं नगरं भव्यम् अस्ति। अहं सर्वाधिकं प्रेम करोमि। अहम् अस्य नगरस्य अधिकवैभवस्य विकासस्य च मार्गं प्रति नेतुम् यथाशक्ति प्रयतस्ये।
0 Comments