मम मूलग्रामः
मेरा पैतृक गांव
My Native Village
मम जन्मग्रामस्य नाम कमलपुरम् अस्ति। इदं बर्पेटानगरात् उत्तरदिशि प्रायः सप्तकिलोमीटर् दूरे स्थितम् अस्ति । लघुग्रामः अस्ति ।
अस्माकं ग्रामे त्रयः कुटुम्बाः सहस्राणि च सन्ति । ते भिन्न-भिन्नजातीयाः सन्ति किन्तु ते शान्तिपूर्वकं सुखेन च जीवनं यापयन्ति स्म।
ग्रामजनानां अधिकांशः कृषकाः सन्ति । तेषां आर्थिकस्थितिः अतीव दुर्गता अस्ति। तत्र केचन व्यापारिणः सेवकाः अपि सन्ति। परन्तु तेषां संख्या अतीव अल्पा अस्ति।
परिवहनसाधनम् अतीव दुःखदम् अस्ति। अस्माकं मार्गनिर्माणार्थं सर्वकारेण किमपि पदं न कृतम्। वयं विद्युत्-लाभात् अपि वंचिताः स्मः। अस्माकं ग्रामस्य जलवायुः सामान्यतया भवति- शिशिरे अतीव शीतलं ग्रीष्मकाले च अतीव उष्णम् अस्ति।
अस्माकं ग्रामे द्वौ प्राथमिकविद्यालयौ, एकः एम. ई. विद्यालयः, एकः उच्चविद्यालयः च अस्ति। तत्र डाकघरम् अपि अस्ति। अधिकांशः जनसंख्या इस्लामधर्मस्य अस्ति । अस्माकं ग्रामे त्रीणि लघु मस्जिदानि सन्ति। वयं दिने पञ्चवारं ईश्वरं प्रार्थयामः।
यद्यपि अस्माकं ग्रामः दरिद्रः अस्ति तथापि वयं तत् अतीव प्रेम्णामः। अस्माकं ग्रामस्य विकासाय वयं बहु प्रयत्नशीलाः आस्मः।
0 Comments