अस्माकं विद्यालयः
हमारा विद्यालय
Our School
अस्माकं विद्यालयस्य नाम Barbala H. S. School इति अस्ति। इदं बर्पेटानगरात् उत्तरदिशि प्रायः षट् किलोमीटर् दूरे स्थितम् अस्ति । तस्य उत्तरे मस्जिदः अस्ति, पूर्वदिशि सार्वजनिकमार्गः अस्ति यः कलझारतः बर्पेटानगरं प्रति गच्छति । पश्चिमं प्रति मन्दं प्रवहति पल्लनदी । दक्षिणे जनस्वास्थ्यकेन्द्रम् अस्ति ।
अस्माकं विद्यालये चत्वारि भवनानि सन्ति येषु प्रत्येकं त्रीणि कक्ष्याः सन्ति। अस्माकं कक्षा अतीव सुव्यवस्थिता स्वच्छा च अस्ति। प्रत्येकं कक्षे षट् खिडकयः, द्वौ द्वारौ च सन्ति । तेषां कक्ष्याणाम् अतिरिक्तं एकं विशालं सभागारम् अस्ति यस्य उपयोगः संगोष्ठीनां, सभायाः च कृते भवति । सर्वेषु कक्षेषु वेणुनिर्मिताः उत्तमाः छताः सन्ति । ते सुचित्रिताः सन्ति।
अस्माकं विद्यालये प्रायः चतुःशतं छात्राः सन्ति। प्रधानाध्यापकसहिताः त्रिंशत् शिक्षकाः सन्ति। अस्माकं शिक्षकाः अस्माकं कृते उत्तमाः, आदर्शाः, सौहार्दपूर्णाः च सन्ति। ते अस्मान् अतीव सावधानतया पाठयन्ति। अस्माकं प्राचार्यः कठोरः अनुशासनकः अस्ति। सः प्रायः अनुशासनभङ्गं कुर्वन्तः छात्रान् दण्डयति।
अस्माकं वेल् स्टॉक् पुस्तकालयः अस्ति। अस्माकं विद्यालयस्य पुरतः अस्माकं विशालं क्रीडाङ्गणं प्राप्तम् अस्ति। विद्यालये अनेके उच्चशिक्षिताः नागरिकाः उत्पादिताः सन्ति।
अहं मम विद्यालयं बहु प्रेम करोमि। अस्य माननीयस्य विद्यालयस्य छात्रः इति अहं गर्वितः अस्मि।
0 Comments