अस्माकं कक्षा
हमारी कक्ष
Our Classroom
अहं कायकुची एच्.एस.विद्यालयस्य छात्रः अस्मि। अहं अष्टमवर्गे पठामि। अस्माकं विद्यालये पञ्च भवनानि सन्ति। एकं भवनं अस्माकं कक्षा नूतनभवनस्य अस्ति।
अस्माकं कक्षा अतीव विशालः सुन्दरः कक्षः अस्ति। तत्र प्रायः पञ्चविंशतिः मेजः, पीठिकाः च सन्ति । सूक्ष्मकाष्ठैः निर्मिताः भवन्ति । कक्षायाः अग्रे मध्यभागे एकः मञ्चः अस्ति यस्मिन् कुर्सी, मेजः च अस्ति । मञ्चस्य पार्श्वे भित्तिस्थाने एकं विशालं कृष्णफलकं लम्बितम् अस्ति।
अस्माकं कक्षायां अष्टौ खिडकयः द्वौ द्वारौ च सन्ति। तत्र वेणुनिर्मितं किन्तु सुचित्रितं छतम् अस्ति। ग्रीष्मकाले अस्मान् शीतलं कर्तुं चत्वारः व्यजनाः सन्ति। वयं सर्वे स्वकक्षायाः पालनं कुर्मः, प्रतिदिनं तत् सुव्यवस्थितं स्वच्छं च स्थापयितुं प्रयत्नशीलाः स्मः। वयं सर्वे अनुशासनं धारयामः, क्रमेण स्वयमेव स्वकक्षां व्यापयामः। अस्मान् अनुशासनस्य अधीनं स्थापयितुं वर्गप्रतिनिधिः अतीव निश्छलः अस्ति। वयं कदापि डेस्क-पीठयोः उपरि न लिखामः। भित्तिद्वारेषु च लेखनं सर्वथा निषिद्धम्।
एतादृशस्य सुव्यवस्थितस्य स्वच्छस्य च कक्षायाः सदस्यत्वेन वयं गर्विताः स्मः।
0 Comments