गजः 
हाथी 
Elephant

गजः चतुर्पादः विशालपशुः । यद्यपि गजः वन्यः पशुः अस्ति तथापि सः वशीकृत्य पालनीयः भवितुम् अर्हति ।

गजस्य द्वौ नेत्रौ व्यजनसदृशौ कर्णौ दीर्घकण्डौ च भवति । अस्य स्कन्धः अस्य नासिका अस्ति । अस्य द्वौ दन्तौ स्तः ये अतीव बहुमूल्याः सन्ति। अस्य पुच्छं भवति किन्तु लघु भवति । गजः पुरुषस्य बहुधा साहाय्यं करोति। एकस्मात् स्थानात् अन्यस्मिन् स्थाने भारं वहितुं शक्नोति । लुब्धकानां निष्ठावान् मित्रम् अस्ति । ते तस्य पृष्ठे आरुह्य मृगयायै गच्छन्ति। वन्यगजाः मृग्यन्ते पालितेन गजेन सह । एशिया-आफ्रिका-देशः च गजजनसंख्यायाः समृद्धः अस्ति । परन्तु असमस्य गजः विश्वप्रसिद्धः अस्ति। भारतीयराज्येषु असम-राज्यं गजजनसंख्यायाः समृद्धम् अस्ति । गजस्य वर्णः सामान्यतया कृष्णवर्णः भवति । म्यान्मारदेशे कश्चन श्वेतगजः दृश्यते ।

गजः वृक्षतृणधान्यादिपत्राणि खादति कदलीवृक्षः अस्य प्रियं भोजनम् अस्ति । गजः प्रतिदिनं प्रायः त्रिशतकिलोग्रामं भोजनं गृह्णाति ।

गजः वर्षे एकवारं बालकं जनयति । भारं वहने तस्य उपयोगस्य अतिरिक्तं सर्कस-क्रीडायां अपि अस्य उपयोगः भवति । गजस्य सम्यक् प्रशिक्षणं कर्तुं शक्यते। सर्कस-क्रीडायां प्रेक्षकाणां मनोरञ्जनं दातुं युक्तीः दर्शयितुं शक्नोति ।

अस्य दन्तैः अलङ्कारनिर्माणं भवति । अस्य अस्थीनि विविधानि द्रव्याणि निर्माय प्रयुज्यन्ते । अस्य अस्थिः केषाञ्चन औषधानां निर्माणे अपि उपयुज्यते।

वनं गजानां प्राकृतिकं निवासस्थानम् अस्ति । परन्तु जनसंख्यावृद्ध्या वनस्य स्थानं न्यूनं गच्छति स्म तथा च फलतः एते बहुमूल्याः पशवः घातकसंकटस्य सामनां कुर्वन्ति स्म

अस्याः पशुजातेः रक्षणार्थं सर्वकारेण वनक्षेत्रं वर्धयितुं, तस्कराणां विरुद्धं तस्य रक्षणं, तस्य अधिकानि खाद्यवृक्षाणां रोपणं च इत्यादीनि केचन निर्णायकपदानि अवश्यं स्वीकुर्वीत