विद्यालये मम अन्तिमः दिवसः
स्कूल में मेरा आखिरी दिन
My Last Day at School


२०११ तमस्य वर्षस्य डिसेम्बर्-मासस्य २९ दिनाङ्कः एव मम विद्यालये मम ऐतिहासिकः अन्तिमः दिवसः अभवत् । अस्माकं परीक्षापरीक्षायाः परिणामः पूर्वमेव बहिः आसीत् तथा च विद्यालयात् ये सर्वे छात्राः H. S. L. C. परीक्षायां उपस्थिताः भविष्यन्ति स्म, तेषां विदां कर्तुं विद्यालयस्य महासचिवेन 29 दिसम्बर दिनाङ्के आमन्त्रितः आसीत्।

एकवादनम् विदाई-समागम आयोजिता यस्य अध्यक्षता अस्माकं विद्यालयस्य मुख्याध्यापकः अकरोत्। सभायाः आरम्भात् पूर्वमेव छात्राणां शिक्षक-कर्मचारिभिः सह समूह-चित्रं गृहीतम् । कोरस-गीतेन समागमस्य आरम्भः अभवत् । यथा यथा सभा प्रगच्छति स्म तथा तथा अहं षड् वर्षाणि यावत् पठन् आसीत् तस्मात् विद्यालयं त्यक्त्वा गन्तुं विचार्य अहं असहजः अभवम्।

छात्रसङ्घस्य महासचिवः समागमस्य उद्देश्यं उक्तवान्। विद्यालयस्य केचन कनिष्ठछात्राः प्रथमं सभां सम्बोधितवन्तः। परीक्षार्थिभ्यः शुभकामनाः प्रकटयित्वा अस्माभिः सह व्यवहारे तेषां दोषान् क्षन्तुं प्रार्थितवन्तः। तदा अस्माकं वारः आगतः। अस्माकं वर्गे प्रथमः बालकः प्रथमं उत्तिष्ठति स्म। तेभ्यः शिक्षकेभ्यः कृतज्ञतां प्रकटितवान् ये अस्मान् परीक्षायां उपस्थिताः भवितुम् समर्थाः अभवन्। द्वितीयं, अहं उत्तिष्ठामि। प्रथमं मया स्तब्धं कर्तव्यम् आसीत् यतोहि मम हृदयं मम शिक्षकैः, विद्यालयसहचारिभिः च विरहस्य विचारेण पीडयति स्म । अहं मम शिक्षकान् प्रार्थितवान् यत् अस्माकं चेतन-अचेतन-अनुचित-व्यवहारस्य कृते अस्मान् क्षमायाचतुम् अन्ते च छात्राणां कृते एतां समागमं कृत्वा अस्मान् सम्मानयितुं भव्य-व्यवस्थानां कृते धन्यवादं दत्त्वा अहं मम विदा-भाषणं स्थगितवान् |.

अन्ततः अस्माकं आदरणीयः प्रधानाध्यापकः उत्थाय परीक्षायां अस्मान् उत्तमं भवतु इति कामनाम् अकरोत्। सः अस्मान् परीक्षायां अन्यायपूर्वकं साधनं परिहरितुं चेतवति स्म। सः अस्मान् जीवने उत्तमछात्रत्वेन सह सत्नागरिकाः भवितुम् अपि उपदेशं दत्तवान्। राष्ट्रपतिसम्बोधनस्य अनन्तरं समागमस्य समाप्तिः अभवत् ।

समागमानन्तरं वयं मधुर-मांसैः मनोरञ्जनं कृतवन्तः। एवं प्रकारेण विद्यालये मम अन्तिमः दिवसः मिश्रितभावनायाः दिवसः आसीत्- दुःखस्य सुखस्य च भावः। अहं आजीवनमिदं दिनं स्मरिष्यामि।