छात्राणां कर्म
छात्रों के कर्तव्य
Duties of Students
ये बालकाः विद्यालयं वा कस्मिंश्चित् शैक्षणिकसंस्थानं वा केवलं ज्ञानं प्राप्तुं स्वमातृभूमिस्य उत्तरदायी नागरिकत्वेन स्वस्य निर्माणं च कृत्वा गच्छन्ति ते छात्राः इति उच्यन्ते। छात्रजीवनं पुरुषस्य जीवनस्य उत्तमं भागम् अस्ति । भक्त्या ज्ञानानुसन्धानस्य कालः । छात्रस्य जीवनं प्रायः प्रौढस्य पुरुषस्य सम्मुखीभूतानां सर्वाणां चिन्तानां, चिन्तानां, इच्छानां, कष्टानां च मुक्तं भवति ।
यद्यपि छात्रस्य प्रमुखं उद्देश्यं ज्ञानप्राप्त्यर्थं जीवनपद्धतिषु च अध्ययनाय समर्पणं भवति तथापि तस्य अन्ये केचन सामाजिकदायित्वं भवति यथा-
अद्यतनस्य छात्राः श्वः नागरिकाः इति कथ्यते । सः देशस्य भावी नेता अस्ति,तत्र प्रशासनस्य दार्शनिकाः, समाजवादिनः, संसदसदस्याः इत्यादयः सन्ति। एतादृशः नेता भवितुं तेषां कृते सम्यक् शिक्षा आवश्यकी अस्ति। ज्ञानार्जनेन सह छात्राणां किञ्चित् राजनैतिकदायित्वं भवेत्। परन्तु केचन जनाः सन्ति येषां राजनीतिषु छात्राणां किमपि प्रकारस्य संलग्नता न रोचते। तेषां मतं यत् छात्राः राजनैतिकक्रियाभिः सह न सम्बद्धाः भवेयुः। परन्तु ते भ्रष्टाः सन्ति- यथा अद्यतनस्य छात्राः श्वः नागरिकाः सन्ति, अतः तेषां निश्चिता राजनैतिकपृष्ठभूमिः भवितुमर्हति। तेषां केनचित् राजनैतिकदृष्टिकोणेन ज्ञानेन च स्वं सज्जीकर्तव्यम्। अस्माकं सदृशे लोकतान्त्रिकदेशे छात्रसमुदायात् भाविनेतारः बहिः आगमिष्यन्ति। अतः अस्माकं छात्राः राजनैतिकघटनाभिः अवश्यमेव परिचिताः भवेयुः। तेषां राजनीतिविषये किञ्चित् प्रशिक्षणं, अवगमनं च आवश्यकम्। राजनीतिः इत्यस्य सैद्धान्तिकम् ज्ञानेन सह देशभक्ति देशाय च तेषां दायित्वस्य विषये जागरूकता भावनाः विकसिताः भविष्यन्ति। परन्तु यदि छात्राः व्यावहारिकराजनीत्यां प्रवृत्ताः भवन्ति तर्हि तत् हानिकारकम् अस्ति।
एतदतिरिक्तं छात्राणां अधिकं कर्तव्यं समाजस्य प्रति कर्तव्यम् अस्ति। समाजसेवा, अद्यत्वे, शिक्षायाः भागः इति मन्यते । तस्मिन् मानवतायाः भावः विकसितः भवति । अवकाशदिनेषु छात्राणां समूहाः अन्तःग्रामेषु गत्वा समाजस्य कल्याणार्थं काश्चन सेवाः कर्तुं शक्नुवन्ति। ते मार्गसुधारार्थं, मन्दिराणां शोधनार्थं बहिः आगन्तुं शक्नुवन्ति; सामाजिकसेवा छात्रान् श्रमस्य गौरवस्य साक्षात्कारं कर्तुं समर्थयति।
एवं छात्राणां प्रथमकर्तव्यस्य अतिरिक्तं समाजं देशं च प्रति कर्तव्यानि भवेयुः।
0 Comments