यदि अहं लखपतिः स्याम्
अगर मैं लखपति होता
If I Were a Lakhpati

अस्माकं देशस्य प्रत्येकस्मिन् राज्ये लॉटरी आरब्धा अस्ति। अस्माकं राज्ये १९७० तमे दशके अस्य प्रवर्तनं कृतम् अस्ति । केचन जनाः लॉटरीविषये उन्मत्ताः भवन्ति। केचन मनोरञ्जनार्थं टिकटं क्रीणन्ति, केचन तस्य भाग्यपरीक्षणार्थं क्रीणन्ति किन्तु अधिकांशजना: केवलं पुरस्कारं प्राप्तुं केवलं अभिप्रायं कृत्वा क्रीणन्ति येन ते रात्रौ एव धनिनः भवन्ति।

मम लॉटरी कृते किञ्चित् दुर्बलता अस्ति तथा च कदाचित् एकं वा द्वौ वा टिकटौ क्रीणामि। यद्यपि अद्यपर्यन्तं मया कोऽपि पुरस्कारः न प्राप्तः तथापि अहं इच्छामि यत् यदि एकस्मिन् दिने अहं राज्यस्य लॉटरी-क्रीडायां प्रथमपुरस्कारं जित्वा लक्षपतिः भवेयम् तर्हि अहं निम्नलिखितकार्यं करिष्यामि।

प्रथमं तत्र सुखेन निवासार्थं लघुगृहं निर्मास्यामि । अहं गृहं त्रिषु कक्षेषु विभज्यते। एकस्मिन् कक्षे अहं लघुपुस्तकालयं करिष्यामि तदर्थं च कानिचन अल्मिराः, विशालं मेजं, कानिचन कुर्सीः च करिष्यामि। मम पुस्तकालये अहं जगतः सर्वाणि उत्तमपुस्तकानि स्थापयिष्यामि। यथा मम शौकः पुस्तकपाठः एवम् अहं सर्वविधपुस्तकैः पूर्णं कक्षं करिष्यामि। यद्यपि मम निजपुस्तकालयः भविष्यति तथापि अहं विशेषप्रावधानं धारयिष्यामि येन आवश्यकतावशात् छात्राः निर्दिष्टकालान्तरे पुस्तकानि प्रत्यागन्तुं शर्तेन पुस्तकानि ऋणं ग्रहीतुं शक्नुवन्ति।

मम गृहं पुस्तकालयं च निर्माय कृत्वा यदि किञ्चित् अवशिष्टं धनं अवशिष्यते तर्हि अहं हरितवृक्षेषु अतीव प्रियः इति कारणतः साधारणवृक्षाणां उद्यानं कर्तुं बिघा भूमिं क्रीणामि।

अतः यदा अहं टिकटं क्रीणामि तदा अहं ईश्वरं प्रार्थयामि यत् सः प्रथमपुरस्कारं प्राप्तुं मम साहाय्यं करोतु।