अस्माकं विद्यालयस्य पुरस्कारवितरणदिवसः

हमारे विद्यालय का पुरस्कार वितरण दिवस

The Prize Distribution Day of Our School

गतवर्षस्य वार्षिकपुरस्कारवितरणदिवसः मम विद्यालयजीवनस्य स्मरणीयः दिवसः अस्ति। पुरस्कारवितरणदिवसः अस्माकं कृते विद्यालये सर्वदा सर्वाधिकं सुखदः दिवसः भवति। गतवर्षस्य वार्षिकपुरस्कारवितरणसमारोहः २०११ तमस्य वर्षस्य नवम्बरमासस्य ७ दिनाङ्के अभवत् ।

दिनस्य प्रातःकाले विद्यालयस्य छात्राः विद्यालयपरिसरस्य अन्तः समागत्य विद्यालयभवनस्य अलङ्कारं कृतवन्तः। विद्यालयद्वारस्य चित्रं कृत्वा अतिथिभ्यः आगन्तुकानां च स्वागतार्थं विशेषद्वारं निर्मितम्। समारोहाय विशालः पण्डेलः निर्मितः आसीत् । स्थानीय अभिभावक एवं गणमान्य व्यक्तियों को आमंत्रित किया गया। समारोहः 1 pm अस्माकं विद्यालयस्य प्रधानाध्यापकेन अध्यक्षता कृता। अधिकांशः अतिथयः समये एव आगच्छन्ति स्म । स्थानीयः M. L. A. अपि स्वस्य कृपापूर्वकं उपस्थितिम् अददात् । उद्घाटनगीतेन समारोहस्य उद्घाटनं कृतम्। तदनन्तरं प्राचार्यः विद्यालयस्य वार्षिकप्रतिवेदनं पठितवान्। गीतस्पर्धायां ये बालकाः बालिकाः च प्रथमस्थाने स्थिताः ते आगन्तुकानां मनोरञ्जनाय पुनः गायितुं प्रार्थिताः आसन्। तदनन्तरं प्रधानाध्यापकः मुख्यातिथिं पुरस्कारं दातुं प्रार्थितवान् ।

प्राचार्यः पुरस्कारविजेतानां नामानि पठितवान्। एकैकं आगत्य मुख्यातिथिहस्तात् स्वस्वपुरस्कारं प्राप्तवन्तः ।

विशेषतः मम कृते सः दिवसः स्मरणीयः दिवसः आसीत् यतः मया त्रीणि पुरस्काराणि प्राप्तानि। एकः वादविवादस्पर्धायां प्रथमः इति प्राप्तः; एकं विद्यालये सर्वोच्चं अंकं प्राप्तुं अपरं व्यर्थभाषणार्थम्।

4 pm  पुरस्कारवितरणं समाप्तम् अभवत् तथा च मुख्यातिथिः छात्रान् सम्बोधयन् प्रशंसनीयं व्याख्यानं दत्तवान् यत् अस्मान् सर्वान् जीवनस्य प्रत्येकस्मिन् क्षेत्रे अनुशासनं निर्वाहयितुम् प्रेरितवान्। स्थानीय M. L. A. इत्यनेन अपि शिक्षायां नैतिकपाठस्य आवश्यकतायां बलं दत्त्वा संक्षिप्तं किन्तु प्रशंसनीयं व्याख्यानं दत्तम्। तदनन्तरं राष्ट्रपतिः समापनभाषणं दत्तवान् यत् छात्रान् आगामिवर्षे पुरस्कारं प्राप्तुं यथाशक्ति प्रयतन्ते इति प्रोत्साहयति स्म।

षड्वादने समारोहस्य समाप्तिः अभवत् । सर्वे दिवसं विस्मरन्तु, परन्तु अहं तत् सदा स्मरिष्यामि।